திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तिरुनटप् पुकऴ्स्सि
tirunaṭap pukaḻchsi
पॊतुनटम्
potunaṭam
Sixth Thirumurai

051. पॆऱाप् पेऱु
peṟāp pēṟu

    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. आवाऎऩ् ऱॆऩैयाट्कॊण् टरुळियतॆळ् ळमुते
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    सावात वरम्ऎऩक्कुत् तन्दपॆरुन् तकैये
    तयानितिये सिऱ्सपैयिल् तऩित्तपॆरुम् पतिये
    ओवातॆऩ् उळ्ळकत्ते ऊऱ्ऱॆऴुम्पे रऩ्पे
    उळ्ळपटि ऎऩ्ऩऱिविल् उळ्ळपॆरुञ् सुकमे
    नीवाऎऩ् मॊऴिकळॆलाम् निलैत्तपयऩ् पॆऱवे
    नित्तिरैतीर्न् तेऩ्इरवु नीङ्किविटिन् ततुवे
  • 2. आरालुम् अऱिन्दुकॊळऱ् करियपॆरुम् पॊरुळे
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    कारालुम् कऩलालुम् काऱ्ऱालुम् ककऩक्
    कलैयालुम् कतिरालुम् कटलालुम् कटल्सूऴ्
    पारालुम् पटैयालुम् पिऱवालुम् तटुक्कप्
    पटुतलिलात् तऩिवटिवम् ऎऩक्कळित्त पतिये
    सीरालुम् कुणत्तालुम् सिऱन्दवर्सेर् ञाऩ
    सित्तिपुरत् तमुतेऎऩ् नित्तिरैतीर्न् ततुवे.
  • 3. आतिअन्दम् तोऱ्ऱात अरुम्पॆरुञ्सो तियऩे
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    ओतिऎन्द वकैयालुम् उणर्न्दुकॊळऱ् करिताय्
    उळ्ळपटि इयऱ्कैयिले उळ्ळऒरु पॊरुळे
    ऊतियम्तन् तॆऩैयाट्कॊण् टुळ्ळिटत्तुम् पुऱत्तुम्
    ओवामल् विळङ्कुकिऩ्ऱ उटैयवऩे इन्दस्
    सातिइन्द मतम्ऎऩुम्वाय्स् सऴक्कैऎलाम् तविर्त्त
    सत्तियऩे उण्किऩ्ऱेऩ्354 सत्तियत्तॆळ् ळमुते.
  • 4. अस्समॆलाम् तविर्त्तरुळि इस्सैऎलाम् अळित्त
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    तुस्सवुल कासारत् तुटुक्कऩैत्तुम् तविर्त्ते
    सुत्तनॆऱि वऴङ्कुवित्त सित्तसिका मणिये
    उस्सनिलै नटुविळङ्कुम् ऒरुतलैमैप् पतिये
    उलकमॆलाम् ऎटुत्तिटिऩुम् उलवात नितिये
    इस्समयम् ऎऴुन्दरुळि इऱवात वरमुम्
    ऎल्लाञ्सॆय् वल्लसित्तिऩ् इयऱ्कैयुन्दन् तऩैये.
  • 5. अऩ्पुटैय ऎऩ्ऩऱिवे अरुळुटैय पॊरुळे
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    तुऩ्पुटैय उलकरॆलाम् सुकमुटैयार् आकत्
    तुऩ्मार्क्कम् तविर्त्तरुळिस् सऩ्मार्क्कम् वऴङ्क
    इऩ्पुटैय पेररुळिङ् कॆऩैप्पॊरुळ्सॆय् तळित्त
    ऎऩ्अमुते ऎऩ्उऱवे ऎऩक्किऩिय तुणैये
    ऎऩ्पुटैनी इरुक्किऩ्ऱाय् उऩ्पुटैनाऩ् मकिऴ्न्दे
    इरुक्किऩ्ऱेऩ् इव्वॊरुमै यार्पॆऱुवार् ईण्टे.
  • 6. अटुक्कियपे रण्टमॆलाम् अणुक्कळ्ऎऩ विरित्त
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    नटुक्कियऎऩ् अस्समॆलाम् तविर्त्तरुळि अऴिया
    ञाऩअमु तळित्तुलकिल् नाट्टियपे रऱिवे
    इटुक्कियकैप् पिळ्ळैऎऩ इरुन्दसिऱि येऩुक्
    कॆल्लाञ्सॆय् वल्लसित्ति ईन्दपॆरुन् तकैये
    मुटुक्कियअञ् ञाऩान्द कारमॆलाम् तविर्त्तु
    मुत्तरुळत् तेमुळैत्त सुत्तपरञ् सुटरे.
  • 7. आङ्कारम् तविर्न्दवरुळ् ओङ्कानिऩ् ऱवऩे
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    ओङ्कार निलैकाट्टि अतऩ्मेल्उऱ् ऱॊळिरुम्
    ऒरुनिलैयुम् काट्टिअप्पाल् उयर्न्दतऩि निलैयिल्
    पाङ्काक एऱ्ऱि320 ऎन्दप् पतत्तलैव रालुम्
    पटैक्कवॊणास् सित्तियैनाऩ् पटैक्कवैत्त पतिये
    तूङ्कातु पॆरुञ्सुकमे सुकित्तिटइव् वुलकैस्
    सुत्तसऩ्मार्क् कन्दऩिले वैत्तरुळ्क विरैन्दे.
  • 8. आटकप्पॊऱ् सपैनटुवे नाटकञ्सॆय् तरुळुम्
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    एटकत्ते ऎऴुतात मऱैकळॆलाम् कळित्ते
    ऎऩ्उळत्ते ऎऴुतुवित्त ऎऩ्उरिमैप् पतिये
    पाटकक्काल् मटन्दैयरुम् मैन्दरुम्सऩ् मार्क्कप्
    पयऩ्पॆऱनल् अरुळळित्त परम्परऩे मायैक्
    काटकत्तै वळञ्सॆऱिन्द नाटकमाप् पुरिन्द
    करुणैयऩे सिऱ्सपैयिल् कऩिन्दनऱुङ् कऩिये.
  • 9. अटियातॆऩ् ऱऱिन्दुकॊळऱ् करुम्पॆरिय निलैये
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    मुटियातॆऩ् ऱऱिन्दिटऱ्कु मुटियातॆऩ् ऱुणर्न्दोर्
    मॊऴिन्दिटवे मुटियातु मुटिन्दतऩि मुटिपे
    कटियात पॆरुङ्करुणैक् करुत्तेऎऩ् करुत्तिल्
    कऩिन्दुकऩिन् तिऩिक्किऩ्ऱ कऩियेऎऩ् कळिप्पे
    मटियात वटिवॆऩक्कु वऴङ्कियनल् वरमे
    मणिमऩ्ऱिल् नटम्पुरियुम् वाऴ्क्कै इयऱ् पॊरुळे.
  • 10. अऩन्दमऱै आकमङ्कळ् अळप्परिय सिवमे
    अम्मेऎऩ् अप्पाऎऩ् ऐयाऎऩ् अरसे
    मऩन्दरुवा तऩैतविर्त्तोर्321 अऱिविऩिल्ओर् अऱिवाय्
    वयङ्कुकिऩ्ऱ कुरुवेऎऩ् वाट्टमॆलाम् तविर्त्ते
    इऩन्दऴुवि ऎऩ्ऩुळत्ते इरुन्दुयिरिल् कलन्दॆऩ्
    ऎण्णमॆलाम् कळित्तळित्त ऎऩ्ऩुरिमैप् पतिये
    सिऩन्दविर्न्दॆव् वुलकमुम्ओर् सऩ्मार्क्कम् अटैन्दे
    सिऱप्पुऱवैत् तरुळ्किऩ्ऱ सित्तसिका मणिये.

    • 320. एत्ति - मुतऱ्पतिप्पु., पॊ. सु. पि. इरा, स. मु. क.
    • 321. तविर्न्दोर् - पि. इरा. पतिप्पु.

பெறாப் பேறு // பெறாப் பேறு

No audios found!