திருமுறைகள்

Thirumurai

1
2
3
4
5
6
तिरुवरुट् कॊटै
tiruvaruṭ koṭai
अऩुपव सित्ति
aṉupava sitti
Sixth Thirumurai

090. उऱ्ऱ तुरैत्तल्
uṟṟa turaittal

    अऱुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तुऩिनाळ् अऩैत्तुम् तॊलैत्तुविट्टेऩ् तूक्कम् तविर्त्तेऩ् सुकम्पलिक्कुम्
    कऩिनाळ् इतुवे ऎऩ्ऱऱिन्देऩ् करुत्तु मलर्न्देऩ् कळिप्पुऱ्ऱेऩ्
    तऩिना यकऩे कऩकसपैत् तलैवा ञाऩ सपापतिये
    इऩिनाऩ् इऱैयुम् कलक्कमुऱेऩ् इळैक्क माट्टेऩ् ऎऩक्करुळे.
  • 2. अरुळुम् पॊरुळुम् याऩ्पॆऱवे अटुत्त तरुणम् इतुऎऩ्ऱे
    तॆरुळुम् पटिनिऩ् अरुळ्उणर्त्तत् तॆरिन्देऩ् तुऩ्पत् तिकैप्पॊऴिन्देऩ्
    मरुळुम् मऩन्दाऩ् ऎऩ्ऩुटैय वसत्ते निऩ्ऱु वयङ्कियताल्
    इरुळुम् तॊलैन्द तिऩिस्सिऱितुम् इळैक्क माट्टेऩ् ऎऩक्करुळे.
  • 3. अरुळे उणर्त्त अऱिन्दुकॊण्टेऩ् अटुत्त तरुणम् इतुऎऩ्ऱे
    इरुळे तॊलैन्द तिटर्अऩैत्तुम् ऎऩैविट् टकऩ्ऱे ऒऴिन्दऩवाल्
    तॆरुळे सिऱ्ऱम् पलत्ताटुम् सिवमे ऎल्लाम् सॆय्यवल्ल
    पॊरुळे इऩिनाऩ् वीण्पोतु पोक्क माट्टेऩ् कण्टाये.
  • 4. कण्टे कळिक्कुम् पिऩ्पाट्टुक् कालै इतुऎऩ् ऱरुळ्उणर्त्तक्
    कॊण्टे अऱिन्दु कॊण्टेऩ्नल् कुऱिकळ् पलवुङ् कूटुकिऩ्ऱ
    तॊण्टे पुरिवार्क् करुळुम्अरुट् सोतिक् करुणैप् पॆरुमऩे
    उण्टेऩ् अमुतम् उण्किऩ्ऱेऩ् उण्पेऩ् तुऩ्पै ऒऴित्तेऩे.
  • 5. ऒऴित्तेऩ् अवलम् अस्सम्ऎलाम् ओटत् तुऱन्देऩ् उऱुकण्ऎलाम्
    कऴित्तेऩ् मरणक् कळैप्पऱ्ऱेऩ् कळित्तेऩ् पिऱविक् कटल्कटन्देऩ्
    पऴित्तेऩ् सिऱ्ऱम् पलम्ऎऩ्ऩाप् पाट्टै मऱन्देऩ् परम्परत्ते
    विऴित्तेऩ् करुत्तिऩ् पटिऎल्लाम् विळैया टुतऱ्कु विरैन्देऩे.
  • 6. विरैन्दु विरैन्दु पटिकटन्देऩ् मेऱ्पाल् अमुतम् वियन्दुण्टेऩ्
    करैन्दु करैन्दु मऩम्उरुकक् कण्­र् पॆरुकक् करुत्तलर्न्दे
    वरैन्दु ञाऩ मणम्पॊङ्क मणिमऩ् ऱरसैक् कण्टुकॊण्टेऩ्
    तिरैन्दु नॆकिऴ्न्द तोलुटम्पुम् सॆऴुम्पॊऩ् उटम्पाय्त् तिकऴ्न्देऩे.
  • 7. तेऩे कऩ्ऩल् सॆऴुम्पाके ऎऩ्ऩ मिकवुम् तित्तित्तॆऩ्
    ऊऩे पुकुन्दॆऩ् उळत्तिल्अमर्न् तुयिरिल् कलन्द ऒरुपॊरुळै
    वाऩे निऱैन्द पॆरुङ्करुणै वाऴ्वै मणिमऩ् ऱुटैयाऩै
    नाऩे पाटिक् कळिक्किऩ्ऱेऩ् नाट्टार् वाऴ्त्त नाऩिलत्ते.
  • 8. निलत्ते अटैन्द इटर्अऩैत्तुम् निमिटत् तॊऴित्ते निलैपॆऱ्ऱेऩ्
    वलत्ते अऴिया वरम्पॆऱ्ऱेऩ् मणिमऩ् ऱेत्तुम् वाऴ्वटैन्देऩ्
    कुलत्ते समयक् कुऴियिटत्ते विऴुन्दिव् वुलकम् कुमैयाते
    नलत्ते सुत्त सऩ्मार्क्कम् नाट्टा निऩ्ऱेऩ् नाट्टकत्ते.
  • 9. अकत्ते कऱुत्तुप् पुऱत्तुवॆळुत् तिरुन्द उलकर् अऩैवरैयुम्
    सकत्ते तिरुत्तिस् सऩ्मार्क्क सङ्कत् तटैवित् तिटअवरुम्
    इकत्ते परत्तैप् पॆऱ्ऱुमकिऴ्न् तिटुतऱ् कॆऩ्ऱे ऎऩैइन्द
    उकत्ते इऱैवऩ् वरुविक्क उऱ्ऱेऩ् अरुळैप् पॆऱ्ऱेऩे.
  • 10. पॆऱ्ऱेऩ् ऎऩ्ऱुम् इऱवामै पेतम् तविर्न्दे इऱैवऩ्ऎऩै
    उऱ्ऱे कलन्दाऩ् नाऩवऩै उऱ्ऱे कलन्देऩ् ऒऩ्ऱाऩेम्
    ऎऱ्ऱे अटियेऩ् सॆय्ततवम् यारे पुरिन्दार् इऩ्ऩमुतम्
    तुऱ्ऱे उलकीर् नीविर्ऎलाम् वाऴ्क वाऴ्क तुऩिअऱ्ऱे.

உற்ற துரைத்தல் // உற்ற துரைத்தல்

No audios found!