திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अपरातत् ताऱ्ऱामै
aparātat tāṟṟāmai
तिरुमुल्लैवायिल् तिरुविण्णप्पम्
tirumullaivāyil tiruviṇṇappam
Second Thirumurai

012. अरुळियल् विऩावल्
aruḷiyal viṉāval

    तिरुमुल्लैवायिल्
    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तेऩ्ऎऩ इऩिक्कुम् तिरुवरुट् कटले
    तॆळ्ळिय अमुतमे सिवमे
    वाऩ्ऎऩ निऱ्कुम् तॆय्वमे मुल्लै
    वायिल्वाऴ् मासिला मणिये
    ऊऩ्ऎऩ निऩ्ऱ उणर्विलेऩ् ऎऩिऩुम्
    उऩ्तिरुक् कोयिल्वन् तटैन्दाल्
    एऩ्ऎऩक् केळा तिरुन्दऩै ऐया
    ईतुनिऩ् तिरुवरुट् कियल्पो.
  • 2. पूङ्कॊटि इटैयैप् पुणर्न्दसॆन् तेऩे
    पुत्तमु तेमऱैप् पॊरुळे
    वाङ्कॊटि विटैकॊळ् अण्णले मुल्लै
    वायिल्वाऴ् मासिला मणिये
    तीङ्कॊटि यात विऩैयऩेऩ् ऎऩिऩुम्
    सॆल्वनिऩ् कोयिल्वन् तटैन्दाल्
    ईङ्कॊटि यात अरुट्कणाल् नोक्कि
    एऩ्ऎऩा तिरुप्पतुम् इयल्पो.
  • 3. तुप्पुनेर् इतऴि मकिऴ्न्दकल् याण
    सुन्दरा सुन्दरऩ् तूता
    मैप्पॊति मिटऱ्ऱाय् वळर्तिरु मुल्लै
    वायिल्वाऴ् मासिला मणिये
    अप्पऩे उऩ्ऩै विटुवऩो अटियेऩ्
    अऱिविलेऩ् ऎऩिऩुनिऩ् कोयिऱ्
    कॆय्प्पुटऩ् वन्दाल् वाऎऩ उरैया
    तिरुप्पतुऩ् तिरुवरुट् कियल्पो.
  • 4. कङ्कैअञ् सटैकॊण् टोङ्कुसॆङ् कऩिये
    कण्कळ्मूऩ् ऱोङ्कुसॆङ् करुम्पे
    मङ्कल्इल् लात वण्मैये मुल्लै
    वायिल्वाऴ् मासिला मणिये
    तुङ्कनिऩ् अटियैत् तुतित्तिटेऩ् ऎऩिऩुम्
    तॊण्टऩेऩ् कोयिल्वन् तटैन्दाल्
    ऎङ्कुवन् ताय्नी यार्ऎऩ वेऩुम्
    इयम्पिटा तिरुप्पतुम् इयल्पो.
  • 5. नऩ्ऱुवन् तरुळुम् नम्पऩे यार्क्कुम्
    नल्लव ऩेतिरुत् तिल्लै
    मऩ्ऱुवन् ताटुम् वळ्ळले मुल्लै
    वायिल्वाऴ् मासिला मणिये
    तुऩ्ऱुनिऩ् अटियैत् तुतित्तिटेऩ् ऎऩिऩुम्
    तॊण्टऩेऩ् कोयिल्वन् तटैन्दाल्
    ऎऩ्ऱुवन् ताय्ऎऩ् ऱॊरुसॊलुम् सॊल्ला
    तिरुप्पतुऩ् तिरुवरुट् कियल्पो.
  • 6. पण्णिऩुळ् इसैये पालिऩुळ् सुवैये
    पत्तर्कट् करुळ्सॆयुम् परमे
    मण्णिऩुळ् ओङ्कि वळम्पॆऱुम् मुल्लै
    वायिल्वाऴ् मासिला मणिये
    पॆण्णिऩुम् पेतै मतियिऩेऩ् ऎऩिऩुम्
    पॆरुमनिऩ् अरुळ्पॆऱ लाम्ऎऩ्
    ऱॆण्णिवन् तटैन्दाल् केळ्वियिल् लामल्
    इरुप्पतुऩ् तिरुवरुट् कियल्पो.
  • 7. मुऩ्ऩिय मऱैयिऩ् मुटिविऩ्उट् पॊरुळे
    मुक्कणा मूवर्क्कुम् मुतल्वा
    मऩ्ऩिय करुणै वारिये मुल्लै
    वायिल्वाऴ् मासिला मणिये
    अऩ्ऩियऩ् अल्लेऩ् तॊण्टऩेऩ् उऩ्तऩ्
    अरुट्पॆरुम् कोयिल्वन् तटैन्दाल्
    ऎऩ्इतु सिवऩे पकैवरैप् पोल्पार्त्
    तिरुप्पतुऩ् तिरुवरुट् कियल्पो.
  • 8. नल्लवर् पॆऱुम्नऱ् सॆल्वमे मऩ्ऱुळ्
    ञाऩना टकम्पुरि नलमे
    वल्लवर् मतिक्कुम् तॆय्वमे मुल्लै
    वायिल्वाऴ् मासिला मणिये
    पुल्लवऩ् ऎऩिऩुम् अटियऩेऩ् ऐया
    पॊय्यल उलकऱिन् ततुनी
    इल्लैयॆऩ् ऱालुम् विटुवऩो सुम्मा
    इरुप्पतुऩ् तिरुवरुट् कियल्पो.
  • 9. पॊतुविऩिऩ् ऱरुळुम् मुतल्तऩिप् पॊरुळे
    पुण्णियम् विळैकिऩ्ऱ पुलमे
    मतुविऩिऩ् ऱोङ्कुम् पॊऴिल्तिरु मुल्लै
    वायिल्वाऴ् मासिला मणिये
    पुतुमैयऩ् अल्लेऩ् तॊऩ्ऱुतॊट् टुऩतु
    पूङ्कऴऱ् कऩ्पुपूण् टवऩ्काण्
    ऎतुनिऩैन् तटैन्दाय् ऎऩ्ऱुके ळामल्
    इरुप्पतुऩ् तिरुवरुट् कियल्पो.
  • 10. पॊऩ्ऩैयुऱ् ऱवऩुम् अयऩुम्निऩ् ऱऱियाप्
    पुण्णिया कण्णुतल् करुम्पे
    मऩ्ऩऩे मरुन्दे वळर्तिरु मुल्लै
    वायिल्वाऴ् मासिला मणिये
    उऩ्ऩैनाऩ् कऩविऩ् इटत्तुम्विट् टॊऴियेऩ्
    उऩ्तिरु अटित्तुणै अऱिय
    ऎऩ्ऩैईऩ् ऱवऩे मुकमऱि यार्पोल्
    इरुप्पतुऩ् तिरुवरुट् कियल्पो.

அருளியல் வினாவல் // அருளியல் வினாவல்

No audios found!