திருமுறைகள்

Thirumurai

1
2
3
4
5
6
नॆञ्सॊटु नेर्तल्
neñsoṭu nērtal
तिरुस्सातऩत् तॆय्वत् तिऱम्
tiruchsātaṉat teyvat tiṟam
Second Thirumurai

022. तिरुप्पुकऴ् विलासम्
tiruppukaḻ vilāsam

    तिरुवॊऱ्ऱियूर्
    ऎण्सीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तुङ्क वॆण्पॊटि अणिन्दुनिऩ् कोयिल्
    तॊऴुम्पु सॆय्तुनिऩ् तुणैप्पतम् एत्तिस्
    सॆङ्कण् माल्अयऩ् तेटियुम् काणास्
    सॆल्व निऩ्अरुळ् सेर्कुव तॆऩ्ऱो
    ऎङ्कळ् उळ्ळुवन् तूऱिय अमुते
    इऩ्प मेइमै याऩ्मकट् करसे
    तिङ्कळ् तङ्किय सटैयुटै मरुन्दे
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 2. कण्ण ऩोटयऩ् काण्परुम् सुटरे
    कन्दऩ् ऎऩ्ऩुम्ओर् कऩितरुम् तरुवे
    ऎण्ण मेतकुम् अऩ्पर्तम् तुणैये
    इलङ्कुम् तिव्विय ऎण्कुणप् पॊरुप्पे
    अण्ण लेतिरु आलङ्काट् टुऱैयुम्
    अम्मै अप्पऩे अटियऩेऩ् तऩ्ऩैत्
    तिण्ण मेअटित् तॊऴुम्पऩाय्स् सॆय्वाय्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 3. विटङ्क लन्दरुळ् मिटऱुटै यवऩे
    वेतऩ् माल्पुकऴ् विटैयुटै यवऩे
    कटङ्क लन्दमा उरियुटै यवऩे
    कन्द ऩैत्तरुम् कऩिवुटै यवऩे
    इटङ्क लन्दपॆण् कूऱुटै यवऩे
    ऎऴिल्कॊळ् सामत्तिऩ् इसैयुटै यवऩे
    तिटङ्क लन्दकूर् मऴुवुटै यवऩे
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 4. कञ्स ऩोर्तलै नकत्तटर्त् तवऩे
    कामऩ् वॆन्दिटक् कण्विऴित् तवऩे
    तञ्स माऩवर्क् करुळ्सॆयुम् परऩे
    सामिक् कोर्तिरुत् तन्दैया ऩवऩे
    नञ्सम् आर्मणि कण्टऩे ऎवैक्कुम्
    नात ऩेसिव ञाऩिकट् करसे
    सॆञ्सॊल् मामऱै एत्तुऱुम् पतऩे
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 5. एल वार्कुऴ लाळ् इटत् तवऩे
    ऎऩ्ऩै आण्टव ऩेऎऩ तरसे
    कोल माकमाल् उरुक्कॊण्टुम् काणाक्
    कुरैक ऴऱ्पतक् कोमळक् कॊऴुन्दे
    ञाल मीतिल्ऎम् पोल्पवर् पिऴैयै
    नाटि टातरुळ् नऱ्कुणक् कुऩ्ऱे
    सील मेविय तवत्तिऩर् पोऱ्ऱत्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 6. आऱु वाण्मुकत् तमुतॆऴुम् कटले
    अयऩुम् मालुम्निऩ् ऱऱिवरुम् पॊरुळे
    एऱु मीतुवन् तेऱुम्ऎम् अरसे
    ऎन्दै येऎमै एऩ्ऱुकॊळ् इऱैये
    वीऱु कॊऩ्ऱैयम् सटैयुटैक् कऩिये
    वेतम् नाऱिय मॆऩ्मलर्प् पतऩे
    तेऱु नॆञ्सिऩर् नाळ्तॊऱुम् वाऴ्त्तत्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 7. माऱु पूत्तऎऩ् नॆञ्सिऩैत् तिरुत्ति
    मयक्कम् नीक्किट वरुकुव तॆऩ्ऱो
    एऱु पूत्तऎऩ् इऩ्ऩुयिर्क् कुयिरे
    यावु माकिनिऩ् ऱिलङ्किय पॊरुळे
    नीऱु पूत्तॊळि निऱैन्दवॆण् नॆरुप्पे
    नित्ति याऩन्दर्क् कुऱ्ऱनल् उऱवे
    सेऱु पूत्तसॆन् तामरै मुत्तम्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 8. मालिऩ् कण्मलर् मलर्तिरुप् पतऩे
    मयिलिऩ् मेल्वरु मकवुटै यवऩे
    आलिऩ् कीऴ्अऱम् अरुळ्पुरिन् तवऩे
    अरऎऩ् पोर्कळै अटिमैकॊळ् पवऩे
    कालिल् कूऱ्ऱुतैत् तरुळ्सॆयुम् सिवऩे
    कटवु ळेनॆऱ्ऱिक् कण्णुटै यवऩे
    सेलिऩ् नीळ्वयल् सॆऱिन्दॆऴिल् ओङ्कित्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 9. नाट्टुम् मुप्पुरम् नकैत्तॆरित् तवऩे
    नण्णि अम्पलम् नटञ्सॆयुम् पतऩे
    वेट्टु वॆण्तलैत् तार्पुऩैन् तवऩे
    वेटऩ् ऎस्सिलै विरुम्पिउण् टवऩे
    कोट्टु मेरुवैक् कोट्टिय पुयऩे
    कुऱ्ऱ मुङ्कुण माक्कुऱिप् पवऩे
    तीट्टुम् मॆय्प्पुकऴ्त् तिसैपरन् तोङ्कत्
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.
  • 10. अम्प लत्तुळ्निऩ् ऱाटवल् लाऩे
    आऩ्इ वर्न्दुवन् तरुळ्पुरि पवऩे
    सम्पु सङ्कर सिवसिव ऎऩ्पोर्
    तङ्कळ् उळ्ळकम् सार्न्दिरुप् पवऩे
    तुम्पै वऩ्ऩियम् सटैमुटि यवऩे
    तूय ऩेपरञ् सोतिये ऎङ्कळ्
    सॆम्पॊ ऩेसॆऴुम् पवळमा मलैये
    तिकऴुम् ऒऱ्ऱियूर्स् सिवपॆरु माऩे.

திருப்புகழ் விலாசம் // திருப்புகழ் விலாசம்

No audios found!