திருமுறைகள்

Thirumurai

1
2
3
4
5
6
अवल मतिक्कु अलैसल्
avala matikku alaisal
अरुळ् तिऱत्तु अलैसल्
aruḷ tiṟattu alaisal
Second Thirumurai

044. आऩावाऴ्विऩ् अलैसल्
āṉāvāḻviṉ alaisal

    तिरुवॊऱ्ऱियूर्
    ऎऴुसीर्क् कऴिनॆटिलटि आसिरिय विरुत्तम्
    तिरुस्सिऱ्ऱम्पलम्
  • 1. तुळ्ळिवाय् मटुक्कुम् काळैयर् आट्टत् तुटुक्किऩै ऒटुक्कुऱुम् कामक्
    कॊळ्ळिवाय्प् पेय्कळ् ऎऩुमट वियर्तम् कूट्टत्तुळ् नाट्टम्वैत् तुऴऩ्ऱेऩ्
    उळ्ळिवाय् मटुत्तुळ् उरुकिआ ऩन्द उततिपोल् कण्कळ्नीर् उकुप्पार्
    अळ्ळिवाय् मटुक्कुम् अमुते ऎङ्कळ् अण्णले ऒऱ्ऱियूर् अरसे.
  • 2. ऒऱ्ऱियूर् अमरुम् ऒळिकॆऴु मणिये उऩ्अटि उळ्किनिऩ् ऱेत्तेऩ्
    मुऱ्ऱियूर् मलिऩक् कुऴिइरुळ् मटवार् मुलैऎऩुम् मलनिऱैक् कुवैयैस्
    सुऱ्ऱिऊर् नायिऩ् सुऴऩ्ऱऩऩ् वऱिते सुकम्ऎऩस् सूऴ्न्दऴि उटलैप्
    पऱ्ऱियूर् नकैक्कत् तिरितरु किऩ्ऱेऩ् पावियेऩ् उय्तिऱम् अरिते.
  • 3. अरियतु निऩतु तिरुवरुळ् ऒऩ्ऱे अव्वरुळ् अटैतले ऎवैक्कुम्
    पॆरियतोर् पेऱॆऩ् ऱुणर्न्दिलेऩ् मुरुट्टुप् पेय्कळै आयिरम्कूट्टिस्
    सरिऎऩस् सॊलिऩुम् पोतुऱा मटमैत् तैयलार् मैयलिल् अऴुन्दिप्
    पिरियमुऱ् ऱलैन्देऩ् एऴैनाऩ् ऒऱ्ऱिप् पॆरुमनिऩ् अरुळॆऩक् कुण्टे.
  • 4. पॆरुमनिऩ् अरुळे अऩ्ऱिइव् वुलकिल् पेतैयर् पुऴुमलप् पिलमाम्
    करुमवाऴ् वॆऩैत्तुम् वेण्टिलेऩ् मऱ्ऱैक् कटवुळर् वाऴ्वैयुम् विरुम्पेऩ्
    तरुमवा रितिये तटम्पणै ऒऱ्ऱित् तलत्तमर् तऩिमुतल् पॊरुळे
    तुरुमवाऩ् अमुते अटियऩेऩ् तऩ्ऩैस् सोतिया तरुळ्वतुऩ् परमे.
  • 5. अरुळ्वतुऩ् इयऱ्कै उलकॆलाम् अऱियुम् ऐयवो नाऩ्अतै अऱिन्दुम्
    मरुळ्वतॆऩ् इयऱ्कै ऎऩ्सॆय्वेऩ् इतऩै मऩङ्कॊळा तरुळ्अरु ळायेल्
    तॆरुळ्वतॊऩ् ऱिऩ्ऱि मङ्कैयर् कॊङ्कैत् तिटर्मलैस् सिकरत्तिल् एऱि
    उरुळ्वतुम् अल्कुल् पटुकुऴि विऴुन्दङ् कुलैवतुम् अऩ्ऱिऒऩ् ऱुण्टो.
  • 6. उण्टुनञ् समरर् उयिर्पॆऱक् कात्त ऒऱ्ऱियूर् अण्णले निऩ्ऩैक्
    कण्टुनॆञ् सुरुकिक् कण्कळ्नीर् सोरक् कैकुवित् तिणैयटि इऱैञ्सेऩ्
    वण्टुनिऩ् ऱलैक्कुम् कुऴल्पिऱै नुतलार् वञ्सक विऴियिऩाल् मयङ्किक्
    कुण्टुनीर् ञालत् तिटैअलै किऩ्ऱेऩ्कॊटियऩेऩ् अटियऩेऩ् अऩ्ऱे.
  • 7. अऩ्ऱुनी अटिमैस् सातऩम् काट्टि आण्टआ रूरऩार् उऩ्ऩैस्
    सॆऩ्ऱुतू तरुळ्ऎऩ् ऱिरङ्कुतल् नोक्किस् सॆऩ्ऱनिऩ् करुणैयैक् करुति
    ऒऩ्ऱुतो ऱुळ्ळम् उरुकुकिऩ् ऱऩऩ्काण् ऒऱ्ऱियूर् अण्णले उलकत्
    तॆऩ्ऱुमाल् उऴन्देऩ् ऎऩिऩुम्निऩ् अटियेऩ् ऎऩ्तऩैक् कैविटेल् इऩिये.
  • 8. इऩियनिऩ् तिरुत्ताळ् इणैमलर् एत्तेऩ् इळमुलै मङ्कैयर्क् कुळ्ळम्
    कऩियअक् कॊटियार्क् केवल्सॆय् तुऴऩ्ऱेऩ् कटैयऩेऩ् विटयवाऴ् वुटैयेऩ्
    तुऩियइव् वुटऱ्कण् उयिर्पिरिन् तिटुङ्काल्तुणैनिऩै अऩ्ऱि ऒऩ् ऱऱियेऩ्
    तऩियमॆय्प् पोत वेतना यकऩे तटम्पॊऴिल् ऒऱ्ऱियूर् इऱैये.
  • 9. इऱैयुम्निऩ् तिरुत्ताळ् कमलङ्कळ् एत्तेऩ् ऎऴिल्पॆऱ उटम्पिऩै ओम्पिक्
    कुऱैयुम्वॆण् मतिपोल् कालङ्कळ् ऒऴित्तुक् कोतैयर् कुऱुङ्कुऴि अळऱ्ऱिल्
    पॊऱैयुम् नल् निऱैयुम् नीत्तुऴऩ् ऱलैन्देऩ् पॊय्यऩेऩ् तऩक्कुवॆण् सोति
    निऱैयुम्वॆळ् नीऱ्ऱुक् कोलऩे ऒऱ्ऱि निमलऩे अरुळुतल् नॆऱिये.
  • 10. नॆऱियिलेऩ् कॊटिय मङ्कैयर् मैयल् नॆऱियिले निऩ्ऱऩऩ् ऎऩिऩुम्
    पॊऱियिलेऩ् पिऴैयैप् पॊऱुप्पतुऩ् कटऩे पॊऱुप्पतुम् अऩ्ऱिइव् वुलक
    वॆऱियिले इऩ्ऩुम् मयङ्किटा तुऩ्तऩ् विरैमलर् अटित्तुणै एत्तुम्
    अऱिवुळे अरुळ्वाय् ऒऱ्ऱियूर् अरसे अऩ्ऱिऩार् तुळ्ळऱुत् तवऩे.

ஆனாவாழ்வின் அலைசல் // ஆனாவாழ்வின் அலைசல்

No audios found!